A 57-19 Vināyakastava

Manuscript culture infobox

Filmed in: A 57/19
Title: Vināyakastava
Dimensions: 20 x 4.5 cm x 19 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1584
Remarks:

Reel No. A 57-19

Title Vināyakastava

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 20.0 x 4.5 cm

Binding Hole

Folios 20

Lines per Folio 4

Foliation figures in the right and letters in the left margin of the verso

Illustrations On the back wooden cover there is a painting which depicts a hunting scene with a horseman and what seems to be another horse.

Place of Deposite NAK

Accession No. 1-1584

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ gaṇādhipatayai(!) namaḥ ||
karmmaṇo manasā vācā pranno smi(!) vināyaka |
te taranti mahāghoraṃ saṃsāra(!) kāmavarjjitaḥ ||
brahmovāca
bhagavan śrotum icchāmi vistareṇa yathātathaṃ |
stavarājasya māhātmyaṃ svarūpañ ca viśeṣataḥ ||
śrīnandikeśvara uvāca ||
stavarājasya māhātmyaṃ pravakṣāmi(!) samāsataḥ |
yat phalaṃ labhate ⁅ta⁆ptvā svarūpaṃ cāpi tādṛśaḥ
prātar usthito(!) vidvā⁅n⁆ brāhme cāpi +⟪+⟫ muhurttake |
bhi +im avāpnoti punyāntyā(!) saptamakulaṃ ||


End

tasmāt sampūjito heṣa(!) dharmakāmārthamuktaye |
bahunātra kim uktena stavarājam imañ japan ||
sarvvata(!) rudram āpnoti yad yad icchati śāsvatam |
stavānām apy aśeṣānāṃ(!) variṣṭho yaṃ yata stavaḥ
stavarāja iti khyātaṃ tasamāl(!) lokeṣu yāsyati |
puṣpadhūpādisaṃyuktaṃ baliṃ dadyād vijakṣaṇa(!) ||

stavarājam imaṃ tavottamaṃ pra⁅lapan⁆ yaś ca paṭhan samarann(!) api | kurute śubhakarmamālā vā śubham apeti phalā cāśnute || (fol. 20r4-20v4)


Colophon

śrīnandikesvara uvāca | ittham eṣa stava proktaṃ praśastaḥ śambhunā svayam | (fol. 20v4)

Microfilm Details

Reel No. A 57/19

Date of Filming 3-11-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 12-01-2006