A 57-19 Vināyakastava
Manuscript culture infobox
Filmed in: A 57/19
Title: Vināyakastava
Dimensions: 20 x 4.5 cm x 19 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1584
Remarks:
Reel No. A 57-19
Title Vināyakastava
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 20.0 x 4.5 cm
Binding Hole
Folios 20
Lines per Folio 4
Foliation figures in the right and letters in the left margin of the verso
Illustrations On the back wooden cover there is a painting which depicts a hunting scene with a horseman and what seems to be another horse.
Place of Deposite NAK
Accession No. 1-1584
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ gaṇādhipatayai(!) namaḥ ||
karmmaṇo manasā vācā pranno smi(!) vināyaka |
te taranti mahāghoraṃ saṃsāra(!) kāmavarjjitaḥ ||
brahmovāca
bhagavan śrotum icchāmi vistareṇa yathātathaṃ |
stavarājasya māhātmyaṃ svarūpañ ca viśeṣataḥ ||
śrīnandikeśvara uvāca ||
stavarājasya māhātmyaṃ pravakṣāmi(!) samāsataḥ |
yat phalaṃ labhate ⁅ta⁆ptvā svarūpaṃ cāpi tādṛśaḥ
prātar usthito(!) vidvā⁅n⁆ brāhme cāpi +⟪+⟫ muhurttake |
bhi +im avāpnoti punyāntyā(!) saptamakulaṃ ||
End
tasmāt sampūjito heṣa(!) dharmakāmārthamuktaye |
bahunātra kim uktena stavarājam imañ japan ||
sarvvata(!) rudram āpnoti yad yad icchati śāsvatam |
stavānām apy aśeṣānāṃ(!) variṣṭho yaṃ yata stavaḥ
stavarāja iti khyātaṃ tasamāl(!) lokeṣu yāsyati |
puṣpadhūpādisaṃyuktaṃ baliṃ dadyād vijakṣaṇa(!) ||
stavarājam imaṃ tavottamaṃ pra⁅lapan⁆ yaś ca paṭhan samarann(!) api | kurute śubhakarmamālā vā śubham apeti phalā cāśnute || (fol. 20r4-20v4)
Colophon
śrīnandikesvara uvāca | ittham eṣa stava proktaṃ praśastaḥ śambhunā svayam | (fol. 20v4)
Microfilm Details
Reel No. A 57/19
Date of Filming 3-11-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 12-01-2006